दसरथ कृत शनि स्तोत्र। dashrath krit shani stotra

अथ दसरथ कृत शनि स्तोत्र । dashrath krit shani stotra


अथ बिनियोगः 

ॐ अस्य श्री शनिस्तोत्रमन्त्रस्य कस्यप-ऋषि त्रिस्टुप-छन्दः, सौर देबताः, शं बीजंम, निः शक्तिः, कृष्णबर्णेति किलकम, धर्मार्थ-काम-मोक्षात्मकचतुबिध-पुरुषार्थसिद्धयर्थ जपे बिनियोगः। 


अथ करन्यासः 

शनैस्चराय अंगुष्ठाभ्यां नमः 

मन्दगतये तर्जनीभ्यां नमः 

अधोक्षजाय मध्यमाभ्यां नमः 

कृष्णांगाय अनामिकाभ्यां नमः 

शुष्कोदराय कनिष्ठकाभ्यां नमः 

छायात्मजाय करतलकरपृष्ठभ्यां नमः 


अथ हृदयादि न्यासः 

शनैस्चराय हृदयाय नमः 

मन्द गतये सिरसे स्वाहा 

अधोक्षजाय सिखायै बसट 

कृष्णांगाय कबचाय हुम् 

सुस्कोदराय नेत्रत्रयाय बैषट

छायात्मजाय अस्त्राय फट


अथ दिगबन्धनम

ॐ भूभूर्बः स्वः


अथ ध्यानम 

निलद्यति सुलधरं किरीटिनं गुध्रस्तितं त्रासकरं धनुर्धरम्।

चतुर्भुजं सुर्यसुतं प्रशान्तं बन्दे सदाभिस्टकरं बरेण्यम्।। 


अथ शनि स्तोत्र प्रारम्भ 


नमः कृष्णाय निलाय शितिकंठनिभाय च। 

नमः कालाग्निरूपाय कृतान्ताय च बै नमः।।


नमो निर्मासदेहाय दीर्घश्मश्रुजटाय च।

नमो बिशालनेत्राय सुस्कोदरभयाकृते।।


नमः पुष्कलगात्राय स्थूलरोम्णेथ बै नमः ।

नमो दीर्घाय सुस्काय कालदंस्ट्र नमोस्तुते।।


नमस्ते कोटराक्षाय दुर्निरीक्षाय बै नमः। 

नमो घोराय रौद्राय भीषणाय कपालिने।।


नमस्ते सर्बभक्षाय बलीमुख नमोस्तुते। 

सूर्यपुत्र नमस्तेस्तु भास्करेभयदाय च।।


अधोदुस्टे नमस्तेस्तु संबर्तक नमोस्तुते। 

नमो मन्दगते तुभ्यं निस्त्रिशाय नमोस्तुते।।


तपसा दग्ध देहाय नित्यं योगरताय च।

नमो नित्यं क्षुधातार्य अतृप्ताय च बै नमः।।


ज्ञानचक्षुनमस्तेस्तु काश्यपात्मजसुनबे।

तुस्टों ददासि बै राज्यं रुस्टो हरसि ततक्षणात।।


देबासुरमनुस्यास्च सिद्धबिद्याधरोरगाः।

तब्या बिलोकिताः सर्बे नाशं यान्ति समूलतः।।


प्रसादं कुरु सौरे !बरदी भब भास्करे।।


एबं स्तुतस्तदा सौरिग्रहराजो महाबलः। 

अब्रबिच्च शनिर्बाक्यं हृस्टरोमा च पर्थिबः।।


तुस्टोंहं तब राजेंद्र !स्तोत्रेणानेन सुब्रत।

एबं बरं प्रदास्यामि यत्ते मनसि बर्तते।।


दसरथ उबाच 


प्रसन्नो यदि में सौरे !बरं देहि ममेस्पितम। 

आद्य प्रभृतिपिंगाक्ष!पीड़ा देया न कस्यचित।।

प्रसादं कुरु में सौरे !बरोयं में महेस्पितः। 


शनि उबाच 


अदेयस्तु बरौस्माकं तुस्टोंहं च ददामि ते।।


त्वयाप्रोक्तं च में स्तोत्रं ये पठीस्यन्ति मानबाः।

देबासुर-मनुस्यास्च सिद्ध बिद्याधरोरगा।।


न तेसा बाधते पीड़ा मत्कृता बै कदाचन। 

मृत्युस्थाने चतुर्थे बा जन्म-ब्यय-द्वितीयगे।।


गोचरे जन्मकाले बा दशास्वन्तर्दशासु च। 

यः पठेदद्बि-त्रिसन्ध्यं बा सूचिभूत्वा समाहितः।।


न तस्य जायते पीड़ा कृता बै ममनिस्चितम। 

प्रतिमां लोहजां कृत्वा मम राजन चतुभुजाम। 

बरदां च धनुः शूल-बाणाङ्कितकरां शुभाम।

आयुतमेकजप्यं च तद्दसांशेन होमतः।।


कृष्णैस्तिलैः समीपत्रैधृत्वाक्तै निलपङ्कजैः। 

पायसंसर्करायुक्तं घृतमिश्रं च होमयेत।।


ब्राम्हणान्भोजयेतत्र स्वसक्त्या घृत-पायसैः। 

तै बा तेलराशौ बा प्रत्यक्ष ब यथाबिधिः।।


पूजन चैब मन्त्रेण कुङ्कमाद्यं च लेपयेत। 

नील्या बा कृष्णतुलसी समीपत्रादिभिः शुभैः।।


दद्यान्मे प्रीतये यस्तु कृष्णबस्त्रादिकं शुभम।

धेनुबां ब्रूसभं चापि सबत्सां च पयस्विनिम्।।


एबं बिशेसपूजां च मद्वारे कुरुते नृप !

मन्त्रोद्धारबिशेसेण स्तोत्रेणनेन पूजयेत।।


पूजयित्वा जपेत्स्तोत्रं भूत्वा चैब कृताञ्जलिः। 

तस्य पीड़ां न चैबहं करिष्यामि कदाचन।।


रक्षामि सततं तस्य पीड़ां चान्यग्रहस्य च। 

अनेनैब प्रकारेण पीड़ामुक्तं जगदभबेत।।


बरद्वयं तु सम्प्राप्य राजा दशरथस्तदा।

मत्वा कृतार्थमातसमानं नमस्कृतय शनैस्चरं।।


शनैस्चराभ्यनुज्ञातो रथमारुहृा बीर्यबान।

स्वस्थानं च गतो राजा प्राप्तकामोभबत्तदा।।


सर्बासिद्धिमबाप्याथ बिजयी सर्बदाभबत।

कोणस्थः पिङ्गलोबभ्रु कृष्णो रौद्रान्तको यमः।।


सौरिः शनैस्चरो मन्दः पिप्लाश्रय संस्थितः।

एतानि शनिनामनि जपेदशबत्थ सनिधौ।।


शनैस्चरकृता पीड़ा न कदाचित भबिस्यति।

अल्पमृत्यु बिनाशाय दुःखस्योद्धारणाय च ।।


स्नानब्यं तिलतैलेन धान्य-मासादिकं तथा। 

लौहं देयं च बिप्राय सुबर्णेन समन्वितम ।।


शनिस्तोत्रं पठेद्यस्तू श्रुणुयाद्वा समाहितः।

बिजयं चार्थ कामौ च सुखमारोग्यमाप्नुयात।।


।। इति श्री दशरथकृत सानिस्तोत्रम सम्पूर्णम ।।

टिप्पणियाँ